Parasnath Stotra – श्री पार्श्वनाथ स्तोत्र

नरेन्द्रं फणीन्द्रं सुरेन्द्रं अधीशं, शतेन्द्रं सु पूजें भजें नाय-शीशं |
मुनीन्द्रं गणीन्द्रं नमें जोड़ि हाथं, नमो देव-देवं सदा पार्श्वनाथं ||१||

Narēndraṁ phaṇīndraṁ surēndraṁ adhīśaṁ,śatēndraṁ su pūjeṁ bhajeṁ nāya-śīśaṁ |
Munīndraṁ gaṇīndraṁ namēṁ jōṛi hāthaṁ,namō dēva-dēvaṁ sadā pārśvanāthaṁ ||1||

गजेन्द्रं मृगेन्द्रं गह्यो तू छुड़ावे, महा-आग तें, नाग तें तू बचावे |
महावीर तें युद्ध में तू जितावे, महा-रोग तें, बंध तें तू छुड़ावे ||२||

Gajēndraṁ mr̥gēndraṁ gahyō tū chuṛāvē, mahā-āga teṁ, nāga teṁ tū bacāvē |
Mahāvīra teṁ yud’dha mēṁ tū jitāvē, mahā-rōga teṁ, bandha teṁ tū chuṛāvē ||2||

दु:खी-दु:ख-हर्ता, सुखी-सुक्ख-कर्ता, सदा सेवकों को महानंद-भर्ता |
हरे यक्ष राक्षस भूतं पिशाचं, विषम डाकिनी विघ्न के भय अवाचं ||३||

Du:Khī-du:Kha-hartā, sukhī-sukkha-kartā, sadā sēvakōṁ kō mahānanda-bhartā |
Harē yakṣa rākṣasa bhūtaṁ piśācaṁ, viṣama ḍākinī vighna kē bhaya avācaṁ ||3||

दरिद्रीन को द्रव्य के दान दीने, अपुत्रीन को तू भले पुत्र कीने |
महासंकटों से निकारे विधाता, सबे संपदा सर्व को देहि दाता ||४||

Daridrīna kō dravya kē dāna dīnē, aputrīna kō tū bhalē putra kīnē |
Mahāsaṅkaṭōṁ sē nikārē vidhātā, sabē sampadā sarva kō dēhi dātā ||4||

महाचोर को, वज्र को भय निवारे, महापौन के पुंज तें तू उबारे |
महाक्रोध की अग्नि को मेघधारा, महालोभ-शैलेश को वज्र मारा ||५||

Mahācōra kō vajra kō bhaya nivārē,mahāpauna kē pun̄ja teṁ tū ubārē |
Mahākrōdha kī agni kō mēghadhārā,mahālōbha-śailēśa kō vajra mārā ||5||

महामोह-अंधेर को ज्ञान-भानं, महा-कर्म-कांतार को द्यौ प्रधानं |
किये नाग-नागिन अधोलोक-स्वामी, हर्यो मान तू दैत्य को हो अकामी ||६||
Mahāmōha-andhēra kō jñāna-bhānaṁ, mahā-karma-kāntāra kō dyau pradhānaṁ |
Kiyē nāga-nāgina adhōlōka-svāmī, haryō māna tū daitya kō hō akāmī ||6||

तुही कल्पवृक्षं तुही कामधेनं, तुही दिव्य-चिंतामणी नाम-एनं |
पशू-नर्क के दु:ख तें तू छुड़ावे, महास्वर्ग में, मुक्ति में तू बसावे ||७||

Tuhī kalpavr̥kṣaṁ tuhī kāmadhēnaṁ,tuhī divya-cintāmaṇī nāma ēnaṁ |
Paśū-narka kē du:Kha teṁ tū chuṛāve,mahāsvarga mēṁ mukti mēṁ tū basāvē ||7||

करे लोह को हेम-पाषाण नामी, रटे नाम सो क्यों न हो मोक्षगामी |
करे सेव ताकी करें देव सेवा, सुने बैन सो ही लहे ज्ञान मेवा ||८||

Karē lōha kō hēma-pāṣāṇa nāmī, raṭē nāma sō kyōṁ na hō mōkṣagāmī |
Kare sēva tākī kareṁ dēva sēvā, sunē baina sōhī lahē jñāna mēvā ||8||

जपे जाप ताको नहीं पाप लागे, धरे ध्यान ताके सबै दोष भागे |
बिना तोहि जाने धरे भव घनेरे, तुम्हारी कृपा तें सरें काज मेरे ||९||

Jape jāpa tākō nahīṁ pāpa lāgē, dharē dhyāna tākē sabai dōṣa bhāgē |
Binā tōhi jānē dharē bhava ghanērē, tumhārī kr̥pā teṁ sareṁ kāja mērē ||9||

दोहा

गणधर इन्द्र न कर सकें, तुम विनती भगवान् |
‘द्यानत’ प्रीति निहार के, कीजे आप समान ||१०||

Gaṇadhara indra na kara sakēṁ, tuma vinatī bhagavān |
‘Dyānata’ prīti nihāra kē, kījē āpa samāna ||10||

यह भी पढ़े – Surya Dev Aarti

11 Mukhi Rudraksha Benefits, Types, Power, and Significance 9 Mukhi Rudraksha Benefits, Types, Power, and Significance 7 Mukhi Rudraksha Benefits, Types, Power, and Significance 4 Mukhi Rudraksha Benefits, Types, Power, and Significance Moon Square Pluto Meaning, Natal, Synastry, Men and Women Moon Conjunct Pluto Meaning, Natal, Synastry, Transit, Men and Women Neptune Sextile Pluto Meaning, Natal, Synastry, Transit, Relationship Etc New Moon in Aries 2023 Rituals and impact on Other Zodiac Fumio Kishida Zodiac Sign, Horoscope, Birth Chart, Kundali and Career Zodiac signs that are more inclined to get married again!