Prayer to Lord Ganesha using the Pranamya Shirsa Devam mantra. As so, it is said to honor Ganesha, the Hindu god of good fortune. The name “Vighnaharta,” which means “the one who destroys impediments,” is often applied to Ganesha.
Whenever you face an obstacle in your path, reciting the Pranamya Shirasa Devam mantra or simply listening to it might help you push over it. The phrase can focus our inner resolve, determination, and purpose to overcome any obstacle. The mantra can also bestow health, wealth, and long life on its devotee. The Ancient Chants album is how we at Mahakatha have given this mantra new life.
|| श्री गणेशाय नमः||
नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं च धूम्रवर्ण तथाष्टमम् ॥३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
|| इति श्री नारदपुराणे संकटनाशन गणेशस्तोत्रम् संपूर्णम् ||
Pranamya Shirsa Devam Lyrics in English
Shri Ganeshay Namah
Narad Uvaach
Pranamya Shirsa Devam Gauri Putram Vinayakam
Bhaktavasam Smarennityam Aayuhkamartha Siddhaye
Prathamam Vakratundam Cha Ekdantam Dwitiyakam
Trutiyam Krishna Pingaksham Gajvaktram Chaturthakam
Lambodaram Pancha Mancha Shastham Vikatameva Cha
Saptamam Vighnarajendram Dhoomravarnam Tathaashtamam
Navamam Bhalchandram Cha Dashamam Tu Vinayakam
Ekadasham Ganpatim Dwadasham Tu Gajananam
Dwadashaitani Namani Trisandhyam Yah Pathennarah
Na Cha Vighnabhyam Tasya Sarvasiddhikaram Prabho
Vidyarthi Labhte Vidyam Dhanarthi Labhte Dhanam
Putrarthi Labhte Putranmoksharthi Labhte Gatim
Japet Ganpati Stotram Shadbhairmasaihi Phalam Labhet
Samvatsaren Siddhim Cha Labhte Natra Sanshayah
Join Our Telegram Channel Lyricskatta for Instant Updates
Ashtabhyo Brahmanebhyascha Likhitwayah Samarpayet
Tasya Vidya Bhavetsarva Ganeshasya Prasadatah
Iti Shri Naradpurane Sankashtanashanam Naam